Original

विस्फारयितुमारेभे ततः स धनुरुत्तमम् ।महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥ १२ ॥

Segmented

विस्फारयितुम् आरेभे ततः स धनुः उत्तमम् महा-वेगम् महा-नादम् निर्भिन्दन्न् इव मेदिनीम्

Analysis

Word Lemma Parse
विस्फारयितुम् विस्फारय् pos=vi
आरेभे आरभ् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=n,c=2,n=s
निर्भिन्दन्न् निर्भिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s