Original

वानरांश्च रणे भग्नानापतन्तं च रावणम् ।समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥ ११ ॥

Segmented

वानरान् च रणे भग्नान् आपतन्तम् च रावणम् समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम्

Analysis

Word Lemma Parse
वानरान् वानर pos=n,g=m,c=2,n=p
pos=i
रणे रण pos=n,g=m,c=7,n=s
भग्नान् भञ्ज् pos=va,g=m,c=2,n=p,f=part
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
राघवो राघव pos=n,g=m,c=1,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s