Original

आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः ।पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम् ॥ १० ॥

Segmented

आलिखन्तम् इव आकाशम् अवष्टभ्य महद् धनुः पद्म-पत्त्र-विशाल-अक्षम् दीर्घ-बाहुम् अरिंदमम्

Analysis

Word Lemma Parse
आलिखन्तम् आलिख् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आकाशम् आकाश pos=n,g=m,c=2,n=s
अवष्टभ्य अवष्टम्भ् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
पद्म पद्म pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
विशाल विशाल pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s