Original

महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ ।तस्मिंश्च निहते वीरे विरूपाक्षे महाबले ॥ १ ॥

Segmented

महोदर-महापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ तस्मिन् च निहते वीरे विरूपाक्षे महा-बले

Analysis

Word Lemma Parse
महोदर महोदर pos=n,comp=y
महापार्श्वौ महापार्श्व pos=n,g=m,c=2,n=d
हतौ हन् pos=va,g=m,c=2,n=d,f=part
दृष्ट्वा दृश् pos=vi
तु तु pos=i
राक्षसौ राक्षस pos=n,g=m,c=2,n=d
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
विरूपाक्षे विरूपाक्ष pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बले बल pos=n,g=m,c=7,n=s