Original

प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम् ।अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम् ॥ ९ ॥

Segmented

प्रगृह्य गिरि-शृङ्ग-आभाम् क्रुद्धः स विपुलाम् शिलाम् अश्वाञ् जघान तरसा स्यन्दनम् च बभञ्ज तम्

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
गिरि गिरि pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
आभाम् आभ pos=a,g=f,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विपुलाम् विपुल pos=a,g=f,c=2,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
अश्वाञ् अश्व pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
तरसा तरस् pos=n,g=n,c=3,n=s
स्यन्दनम् स्यन्दन pos=n,g=m,c=2,n=s
pos=i
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s