Original

सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः ।निष्पत्य सुमहावीर्यः स्वाद्यूथान्मेघसंनिभात् ॥ ८ ॥

Segmented

सः ऋक्ष-राजः तु तेजस्वी नीलाञ्जन-चय-उपमः निष्पत्य सु महा-वीर्यः स्वाद् यूथात् मेघ-संनिभात्

Analysis

Word Lemma Parse
सः तद् pos=n,g=m,c=1,n=s
ऋक्ष ऋक्ष pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तु तु pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
नीलाञ्जन नीलाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
निष्पत्य निष्पत् pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
स्वाद् स्व pos=a,g=m,c=5,n=s
यूथात् यूथ pos=n,g=m,c=5,n=s
मेघ मेघ pos=n,comp=y
संनिभात् संनिभ pos=a,g=m,c=5,n=s