Original

स तु तेन प्रहारेण महापार्श्वो विचेतनः ।ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि ॥ ७ ॥

Segmented

स तु तेन प्रहारेण महापार्श्वो विचेतनः स सूतः स्यन्दनात् तस्माद् विसंज्ञः प्रापतद् भुवि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
महापार्श्वो महापार्श्व pos=n,g=m,c=1,n=s
विचेतनः विचेतन pos=a,g=m,c=1,n=s
pos=i
सूतः सूत pos=n,g=m,c=1,n=s
स्यन्दनात् स्यन्दन pos=n,g=m,c=5,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
विसंज्ञः विसंज्ञ pos=a,g=m,c=1,n=s
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s