Original

आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् ।समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् ॥ ६ ॥

Segmented

आयसम् परिघम् गृह्य सूर्य-रश्मि-सम-प्रभम् समरे वानर-श्रेष्ठः महापार्श्वे न्यपातयत्

Analysis

Word Lemma Parse
आयसम् आयस pos=a,g=m,c=2,n=s
परिघम् परिघ pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
सूर्य सूर्य pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
वानर वानर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
महापार्श्वे महापार्श्व pos=n,g=m,c=7,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan