Original

निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् ।वेगं चक्रे महाबाहुः समुद्र इव पर्वणि ॥ ५ ॥

Segmented

निरीक्ष्य बलम् उद्विग्नम् अङ्गदो राक्षस-अर्दितम् वेगम् चक्रे महा-बाहुः समुद्र इव पर्वणि

Analysis

Word Lemma Parse
निरीक्ष्य निरीक्ष् pos=vi
बलम् बल pos=n,g=n,c=2,n=s
उद्विग्नम् उद्विज् pos=va,g=n,c=2,n=s,f=part
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=n,c=2,n=s,f=part
वेगम् वेग pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
समुद्र समुद्र pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वणि पर्वन् pos=n,g=n,c=7,n=s