Original

केषांचिदिषुभिर्बाहून्स्कन्धांश्चिछेद राक्षसः ।वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत् ॥ ३ ॥

Segmented

केषांचिद् इषुभिः बाहून् स्कन्धान् चिछेद राक्षसः वानराणाम् सु संक्रुद्धः पार्श्वम् केषाम् व्यदारयत्

Analysis

Word Lemma Parse
केषांचिद् कश्चित् pos=n,g=m,c=6,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
बाहून् बाहु pos=n,g=m,c=2,n=p
स्कन्धान् स्कन्ध pos=n,g=m,c=2,n=p
चिछेद छिद् pos=v,p=3,n=s,l=lit
राक्षसः राक्षस pos=n,g=m,c=1,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
केषाम् pos=n,g=m,c=6,n=p
व्यदारयत् विदारय् pos=v,p=3,n=s,l=lan