Original

राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति ।इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् ॥ २१ ॥

Segmented

राक्षसस्य स्तन-अभ्याशे मर्म-ज्ञः हृदयम् प्रति इन्द्र-अशनि-सम-स्पर्शम् स मुष्टिम् विन्यपातयत्

Analysis

Word Lemma Parse
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
स्तन स्तन pos=n,comp=y
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
मर्म मर्मन् pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
विन्यपातयत् विनिपातय् pos=v,p=3,n=s,l=lan