Original

स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः ।संवर्तयन्सुसंक्रुद्धः पितुस्तुल्यपराक्रमः ॥ २० ॥

Segmented

स वीरो वज्र-संकाशम् अङ्गदो मुष्टिम् आत्मनः संवर्तयन् सु संक्रुद्धः पितुः तुल्य-पराक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
संवर्तयन् संवर्तय् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s