Original

तं तैलधौतं विमलं शैलसारमयं दृढम् ।राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ॥ १८ ॥

Segmented

तम् तैल-धौतम् विमलम् शैल-सार-मयम् दृढम् राक्षसः परम-क्रुद्धः वालिन्-पुत्रे न्यपातयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तैल तैल pos=n,comp=y
धौतम् धाव् pos=va,g=m,c=2,n=s,f=part
विमलम् विमल pos=a,g=m,c=2,n=s
शैल शैल pos=n,comp=y
सार सार pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
दृढम् दृढ pos=a,g=m,c=2,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
वालिन् वालिन् pos=n,comp=y
पुत्रे पुत्र pos=n,g=m,c=7,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan