Original

स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः ।करेणैकेन जग्राह सुमहान्तं परश्वधम् ॥ १७ ॥

Segmented

स तु क्रुद्धो महा-वेगः महापार्श्वो महा-द्युतिः करेण एकेन जग्राह सु महान्तम् परश्वधम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
महापार्श्वो महापार्श्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
करेण कर pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
सु सु pos=i
महान्तम् महत् pos=a,g=m,c=2,n=s
परश्वधम् परश्वध pos=n,g=m,c=2,n=s