Original

तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् ।तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले ॥ १६ ॥

Segmented

तम् समासाद्य वेगेन वालिन्-पुत्रः प्रतापवान् तलेन अभ्यहनत् क्रुद्धः कर्ण-मूले स कुण्डले

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
वालिन् वालिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
तलेन तल pos=n,g=n,c=3,n=s
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,comp=y
मूले मूल pos=n,g=m,c=7,n=s
pos=i
कुण्डले कुण्डल pos=n,g=m,c=7,n=s