Original

स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ।धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् ॥ १५ ॥

Segmented

स तु क्षिप्तो बलवता परिघः तस्य रक्षसः धनुः च स शरम् हस्तात् शिरस्त्रम् च अपि अपातयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
क्षिप्तो क्षिप् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
परिघः परिघ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
pos=i
शरम् शर pos=n,g=n,c=2,n=s
हस्तात् हस्त pos=n,g=m,c=5,n=s
शिरस्त्रम् शिरस्त्र pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अपातयत् पातय् pos=v,p=3,n=s,l=lan