Original

तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसं ।दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ॥ १३ ॥

Segmented

तस्य अङ्गदः प्रकुपितो राक्षसस्य तम् आयसम् दूर-स्थितस्य परिघम् रवि-रश्मि-सम-प्रभम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
प्रकुपितो प्रकुप् pos=va,g=m,c=1,n=s,f=part
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
आयसम् आयस pos=a,g=m,c=2,n=s
दूर दूर pos=a,comp=y
स्थितस्य स्था pos=va,g=m,c=6,n=s,f=part
परिघम् परिघ pos=n,g=m,c=2,n=s
रवि रवि pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s