Original

गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ ।जग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः ॥ १२ ॥

Segmented

गवाक्षम् जाम्बवन्तम् च स दृष्ट्वा शर-पीडितौ जग्राह परिघम् घोरम् अङ्गदः क्रोध-मूर्छितः

Analysis

Word Lemma Parse
गवाक्षम् गवाक्ष pos=n,g=m,c=2,n=s
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
शर शर pos=n,comp=y
पीडितौ पीडय् pos=va,g=m,c=2,n=d,f=part
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
परिघम् परिघ pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part