Original

जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे ।ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः ॥ ११ ॥

Segmented

जाम्बवन्तम् त्रिभिः बाणैः आजघान स्तनान्तरे ऋक्ष-राजम् गवाक्षम् च जघान बहुभिः शरैः

Analysis

Word Lemma Parse
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
ऋक्ष ऋक्ष pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
गवाक्षम् गवाक्ष pos=n,g=m,c=2,n=s
pos=i
जघान हन् pos=v,p=3,n=s,l=lit
बहुभिः बहु pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p