Original

मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः ।अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत ॥ १० ॥

Segmented

मुहूर्ताल् लब्ध-सञ्ज्ञः तु महापार्श्वो महा-बलः अङ्गदम् बहुभिः बाणैः भूयस् तम् प्रत्यविध्यत

Analysis

Word Lemma Parse
मुहूर्ताल् मुहूर्त pos=n,g=n,c=5,n=s
लब्ध लभ् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
तु तु pos=i
महापार्श्वो महापार्श्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
भूयस् भूयस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan