Original

प्रगृह्य विपुलां घोरां महीधरसमां शिलाम् ।चिक्षेप च महातेजास्तद्वधाय हरीश्वरः ॥ ९ ॥

Segmented

प्रगृह्य विपुलाम् घोराम् महीधर-समाम् शिलाम् चिक्षेप च महा-तेजाः तत् वधाय हरि-ईश्वरः

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
विपुलाम् विपुल pos=a,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
महीधर महीधर pos=n,comp=y
समाम् सम pos=n,g=f,c=2,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वधाय वध pos=n,g=m,c=4,n=s
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s