Original

ततः स कदनं चक्रे वानराणां महाबलः ।भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥ ७ ॥

Segmented

ततः स कदनम् चक्रे वानराणाम् महा-बलः भर्तृ-वाक्येन तेजस्वी स्वेन वीर्येण चोदितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कदनम् कदन pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
वानराणाम् वानर pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
भर्तृ भर्तृ pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part