Original

एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रं महोदरः ।प्रविवेशारिसेनां स पतंग इव पावकम् ॥ ६ ॥

Segmented

एवम् उक्तवान् तथा इति उक्त्वा राक्षस-इन्द्रम् महोदरः प्रविवेश अरि-सेनाम् स पतंग इव पावकम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
महोदरः महोदर pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
अरि अरि pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पतंग पतंग pos=n,g=m,c=1,n=s
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s