Original

जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ।भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम् ॥ ५ ॥

Segmented

जहि शत्रु-चमूम् वीर दर्शय अद्य पराक्रमम् भर्तृ-पिण्डस्य कालो ऽयम् निर्वेष्टुम् साधु युध्यताम्

Analysis

Word Lemma Parse
जहि हा pos=v,p=2,n=s,l=lot
शत्रु शत्रु pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
भर्तृ भर्तृ pos=n,comp=y
पिण्डस्य पिण्ड pos=n,g=m,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
निर्वेष्टुम् निर्विश् pos=vi
साधु साधु pos=a,g=n,c=2,n=s
युध्यताम् युध् pos=v,p=3,n=s,l=lot