Original

उवाच च समीपस्थं महोदरमरिंदमम् ।अस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता ॥ ४ ॥

Segmented

उवाच च समीप-स्थम् महोदरम् अरिंदमम् अस्मिन् काले महा-बाहो जय-आशा त्वयि मे स्थिता

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
महोदरम् महोदर pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
जय जय pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part