Original

प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः ।बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ॥ ३ ॥

Segmented

प्रक्षीणम् तु बलम् दृष्ट्वा वध्यमानम् वलीमुखैः बभूव अस्य व्यथा युद्धे प्रेक्ष्य दैव-विपर्ययम्

Analysis

Word Lemma Parse
प्रक्षीणम् प्रक्षि pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
वध्यमानम् वध् pos=va,g=n,c=2,n=s,f=part
वलीमुखैः वलीमुख pos=n,g=m,c=3,n=p
बभूव भू pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
दैव दैव pos=n,comp=y
विपर्ययम् विपर्यय pos=n,g=m,c=2,n=s