Original

हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः ।चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥ २९ ॥

Segmented

हत्वा तम् वानरैः सार्धम् ननाद मुदितो हरिः चुक्रोध च दशग्रीवो बभौ हृष्टः च राघवः

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
वानरैः वानर pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
हरिः हरि pos=n,g=m,c=1,n=s
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
pos=i
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
pos=i
राघवः राघव pos=n,g=m,c=1,n=s