Original

निकृत्तशिरसस्तस्य पतितस्य महीतले ।तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठति ॥ २८ ॥

Segmented

निकृत्त-शिरसः तस्य पतितस्य मही-तले तद् बलम् राक्षस-इन्द्रस्य दृष्ट्वा तत्र न तिष्ठति

Analysis

Word Lemma Parse
निकृत्त निकृत् pos=va,comp=y,f=part
शिरसः शिरस् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पतितस्य पत् pos=va,g=m,c=6,n=s,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat