Original

लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः ।जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ॥ २७ ॥

Segmented

लग्नम् उत्कर्षतः खड्गम् खड्गेन कपि-कुञ्जरः जहार स शिरस्त्राणम् कुण्डल-उपहितम् शिरः

Analysis

Word Lemma Parse
लग्नम् लग् pos=va,g=m,c=2,n=s,f=part
उत्कर्षतः उत्कृष् pos=va,g=m,c=6,n=s,f=part
खड्गम् खड्ग pos=n,g=m,c=2,n=s
खड्गेन खड्ग pos=n,g=m,c=3,n=s
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
जहार हृ pos=v,p=3,n=s,l=lit
pos=i
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=2,n=s
कुण्डल कुण्डल pos=n,comp=y
उपहितम् उपधा pos=va,g=n,c=2,n=s,f=part
शिरः शिरस् pos=n,g=n,c=2,n=s