Original

स तु शूरो महावेगो वीर्यश्लाघी महोदरः ।महाचर्मणि तं खड्गं पातयामास दुर्मतिः ॥ २६ ॥

Segmented

स तु शूरो महा-वेगः वीर्य-श्लाघी महोदरः महा-चर्मणि तम् खड्गम् पातयामास दुर्मतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शूरो शूर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
वीर्य वीर्य pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
महोदरः महोदर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
चर्मणि चर्मन् pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s