Original

दक्षिणं मण्डलं चोभौ तौ तूर्णं संपरीयतुः ।अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ ॥ २५ ॥

Segmented

दक्षिणम् मण्डलम् च उभौ तौ तूर्णम् संपरीयतुः अन्योन्यम् अभिसंक्रुद्धौ जये प्रणिहितौ उभौ

Analysis

Word Lemma Parse
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
मण्डलम् मण्डल pos=n,g=m,c=2,n=s
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
तूर्णम् तूर्णम् pos=i
संपरीयतुः सम्परी pos=v,p=3,n=d,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिसंक्रुद्धौ अभिसंक्रुध् pos=va,g=m,c=1,n=d,f=part
जये जय pos=n,g=m,c=7,n=s
प्रणिहितौ प्रणिधा pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d