Original

तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् ।उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ॥ २४ ॥

Segmented

तौ तु रोष-परीत-अङ्गा नर्द् अभ्यधावताम् उद्यत-असिः रणे हृष्टौ युधि शस्त्र-विशारदौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
रोष रोष pos=n,comp=y
परीत परी pos=va,comp=y,f=part
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
नर्द् नर्द् pos=va,g=m,c=1,n=d,f=part
अभ्यधावताम् अभिधाव् pos=v,p=3,n=d,l=lan
उद्यत उद्यम् pos=va,comp=y,f=part
असिः असि pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
हृष्टौ हृष् pos=va,g=m,c=1,n=d,f=part
युधि युध् pos=n,g=f,c=7,n=s
शस्त्र शस्त्र pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d