Original

तथैव च महाखड्गं चर्मणा पतितं सह ।जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ॥ २३ ॥

Segmented

तथा एव च महा-खड्गम् चर्मणा पतितम् सह जग्राह वानर-श्रेष्ठः सुग्रीवो वेगवत्तरः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
महा महत् pos=a,comp=y
खड्गम् खड्ग pos=n,g=m,c=2,n=s
चर्मणा चर्मन् pos=n,g=n,c=3,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
वानर वानर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वेगवत्तरः वेगवत्तर pos=a,g=m,c=1,n=s