Original

आजहार तदा खड्गमदूरपरिवर्तिनम् ।राक्षसश्चर्मणा सार्धं महावेगो महोदरः ॥ २२ ॥

Segmented

आजहार तदा खड्गम् अदूर-परिवर्तिनम् राक्षसः चर्मणा सार्धम् महा-वेगः महोदरः

Analysis

Word Lemma Parse
आजहार आहृ pos=v,p=3,n=s,l=lit
तदा तदा pos=i
खड्गम् खड्ग pos=n,g=m,c=2,n=s
अदूर अदूर pos=a,comp=y
परिवर्तिनम् परिवर्तिन् pos=a,g=m,c=2,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
चर्मणा चर्मन् pos=n,g=n,c=3,n=s
सार्धम् सार्धम् pos=i
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
महोदरः महोदर pos=n,g=m,c=1,n=s