Original

उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम् ।भुजैश्चिक्षेपतुर्वीरावन्योन्यमपराजितौ ॥ २१ ॥

Segmented

उत्पेततुः ततस् तूर्णम् जघ्नतुः च परस्परम् भुजैः चिक्षेपतुः वीरौ अन्योन्यम् अपराजितौ

Analysis

Word Lemma Parse
उत्पेततुः उत्पत् pos=v,p=3,n=d,l=lit
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
भुजैः भुज pos=n,g=m,c=3,n=p
चिक्षेपतुः क्षिप् pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अपराजितौ अपराजित pos=a,g=m,c=1,n=d