Original

जघ्नतुस्तौ तदान्योन्यं नेदतुश्च पुनः पुनः ।तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥ २० ॥

Segmented

जघ्नतुः तौ तदा अन्योन्यम् नेदतुः च पुनः पुनः तलैः च अन्योन्यम् आहत्य पेततुः धरणी-तले

Analysis

Word Lemma Parse
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
नेदतुः नद् pos=v,p=3,n=d,l=lit
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
तलैः तल pos=n,g=m,c=3,n=p
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आहत्य आहन् pos=vi
पेततुः पत् pos=v,p=3,n=d,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s