Original

स्वबलस्य विघातेन विरूपाक्षवधेन च ।बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ २ ॥

Segmented

स्व-बलस्य विघातेन विरूपाक्ष-वधेन च बभूव द्विगुणम् क्रुद्धो रावणो राक्षस-अधिपः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
बलस्य बल pos=n,g=m,c=6,n=s
विघातेन विघात pos=n,g=m,c=3,n=s
विरूपाक्ष विरूपाक्ष pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s