Original

ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः ।तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥ १९ ॥

Segmented

ततो भग्न-प्रहरणौ मुष्टिभ्याम् तौ समीयतुः तेजः-बल-समाविष्टौ दीप्तौ इव हुताशनौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
भग्न भञ्ज् pos=va,comp=y,f=part
प्रहरणौ प्रहरण pos=n,g=m,c=1,n=d
मुष्टिभ्याम् मुष्टि pos=n,g=f,c=3,n=d
तौ तद् pos=n,g=m,c=1,n=d
समीयतुः समि pos=v,p=3,n=d,l=lit
तेजः तेजस् pos=n,comp=y
बल बल pos=n,comp=y
समाविष्टौ समाविश् pos=va,g=m,c=1,n=d,f=part
दीप्तौ दीप् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
हुताशनौ हुताशन pos=n,g=m,c=1,n=d