Original

तं समुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम् ।भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥ १८ ॥

Segmented

तम् समुद्यम्य चिक्षेप सो अपि अन्याम् व्याक्षिपद् गदाम् भिन्नौ अन्योन्यम् आसाद्य पेततुः धरणी-तले

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समुद्यम्य समुद्यम् pos=vi
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अन्याम् अन्य pos=n,g=f,c=2,n=s
व्याक्षिपद् व्याक्षिप् pos=v,p=3,n=s,l=lan
गदाम् गदा pos=n,g=f,c=2,n=s
भिन्नौ भिद् pos=va,g=m,c=1,n=d,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
पेततुः पत् pos=v,p=3,n=d,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s