Original

ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् ।आयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥ १७ ॥

Segmented

ततो जग्राह तेजस्वी सुग्रीवो वसुधा-तलात् आयसम् मुसलम् घोरम् सर्वतो हेम-भूषितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वसुधा वसुधा pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
आयसम् आयस pos=a,g=m,c=2,n=s
मुसलम् मुसल pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
सर्वतो सर्वतस् pos=i
हेम हेमन् pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part