Original

आजघान गदां तस्य परिघेण हरीश्वरः ।पपात स गदोद्भिन्नः परिघस्तस्य भूतले ॥ १६ ॥

Segmented

आजघान गदाम् तस्य परिघेण हरि-ईश्वरः पपात स गदा-उद्भिन्नः परिघः तस्य भू-तले

Analysis

Word Lemma Parse
आजघान आहन् pos=v,p=3,n=s,l=lit
गदाम् गदा pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
परिघेण परिघ pos=n,g=m,c=3,n=s
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
उद्भिन्नः उद्भिद् pos=va,g=m,c=1,n=s,f=part
परिघः परिघ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s