Original

गदापरिघहस्तौ तौ युधि वीरौ समीयतुः ।नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ ॥ १५ ॥

Segmented

गदा-परिघ-हस्तौ तौ युधि वीरौ समीयतुः नर्दन्तौ गो वृष-प्रख्यौ घनौ इव स विद्युत्

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
परिघ परिघ pos=n,comp=y
हस्तौ हस्त pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
युधि युध् pos=n,g=f,c=7,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
समीयतुः समि pos=v,p=3,n=d,l=lit
नर्दन्तौ नर्द् pos=va,g=m,c=1,n=d,f=part
गो गो pos=i
वृष वृष pos=n,comp=y
प्रख्यौ प्रख्या pos=n,g=m,c=1,n=d
घनौ घन pos=n,g=m,c=1,n=d
इव इव pos=i
pos=i
विद्युत् विद्युत् pos=n,g=m,c=1,n=d