Original

तस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात् ।गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः ॥ १४ ॥

Segmented

तस्मात् हत-हयात् वीरः सो ऽवप्लुत्य महा-रथात् गदाम् जग्राह संक्रुद्धो राक्षसो ऽथ महोदरः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
हत हन् pos=va,comp=y,f=part
हयात् हय pos=n,g=m,c=5,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवप्लुत्य अवप्लु pos=vi
महा महत् pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षसो राक्षस pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
महोदरः महोदर pos=n,g=m,c=1,n=s