Original

स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ।आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् ।परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥ १३ ॥

Segmented

स ददर्श ततः क्रुद्धः परिघम् पतितम् भुवि आविध्य तु स तम् दीप्तम् परिघम् तस्य दर्शयन् परिघ-अग्रेण वेगेन जघान अस्य हय-उत्तमान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
परिघम् परिघ pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
आविध्य आव्यध् pos=vi
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
परिघम् परिघ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
परिघ परिघ pos=n,comp=y
अग्रेण अग्र pos=n,g=n,c=3,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
जघान हन् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
हय हय pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p