Original

तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः ।सालमुत्पाट्य चिक्षेप रक्षसे रणमूर्धनि ।शरैश्च विददारैनं शूरः परपुरंजयः ॥ १२ ॥

Segmented

ताम् तु भिन्नाम् शिलाम् दृष्ट्वा सुग्रीवः क्रोध-मूर्छितः सालम् उत्पाट्य चिक्षेप रक्षसे रण-मूर्ध्नि शरैः च विददार एनम् शूरः परपुरंजयः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
भिन्नाम् भिद् pos=va,g=f,c=2,n=s,f=part
शिलाम् शिला pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
सालम् साल pos=n,g=m,c=2,n=s
उत्पाट्य उत्पाटय् pos=vi
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
रक्षसे रक्षस् pos=n,g=n,c=4,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
pos=i
विददार विदृ pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
शूरः शूर pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s