Original

रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा ।निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ॥ ११ ॥

Segmented

रक्षसा तेन बाण-ओघैः निकृत्ता सा सहस्रधा निपपात शिला भूमौ गृध्र-चक्रम् इव आकुलम्

Analysis

Word Lemma Parse
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
निकृत्ता निकृत् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
सहस्रधा सहस्रधा pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
शिला शिला pos=n,g=f,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
गृध्र गृध्र pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=1,n=s
इव इव pos=i
आकुलम् आकुल pos=a,g=n,c=1,n=s