Original

तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः ।असंभ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥ १० ॥

Segmented

ताम् आपतन्तीम् सहसा शिलाम् दृष्ट्वा महोदरः असंभ्रान्तः ततस् बाणैः निर्बिभेद दुरासदाम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहसा pos=i
शिलाम् शिला pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
महोदरः महोदर pos=n,g=m,c=1,n=s
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
दुरासदाम् दुरासद pos=a,g=f,c=2,n=s