Original

हन्यमाने बले तूर्णमन्योन्यं ते महामृधे ।सरसीव महाघर्मे सूपक्षीणे बभूवतुः ॥ १ ॥

Segmented

हन्यमाने बले तूर्णम् अन्योन्यम् ते महा-मृधे सरसि इव महा-घर्मे सु उपक्षीणे बभूवतुः

Analysis

Word Lemma Parse
हन्यमाने हन् pos=va,g=m,c=7,n=s,f=part
बले बल pos=n,g=m,c=7,n=s
तूर्णम् तूर्णम् pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
सरसि सरस् pos=n,g=n,c=7,n=s
इव इव pos=i
महा महत् pos=a,comp=y
घर्मे घर्म pos=n,g=m,c=7,n=s
सु सु pos=i
उपक्षीणे उपक्षि pos=va,g=n,c=7,n=s,f=part
बभूवतुः भू pos=v,p=3,n=d,l=lit