Original

स नदन्युधि सुग्रीवः स्वरेण महता महान् ।पातयन्विविधांश्चान्याञ्जघानोत्तमराक्षसान् ॥ ९ ॥

Segmented

स नदन् युधि सुग्रीवः स्वरेण महता महान् पातयन् विविधान् च अन्यान् जघान उत्तम-राक्षसान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नदन् नद् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
स्वरेण स्वर pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
महान् महत् pos=a,g=m,c=1,n=s
पातयन् पातय् pos=va,g=m,c=1,n=s,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
उत्तम उत्तम pos=a,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p