Original

पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम् ।अनुजह्रुर्महाशैलान्विविधांश्च महाद्रुमान् ॥ ८ ॥

Segmented

पार्श्वतः पृष्ठतस् च अस्य सर्वे यूथ-अधिपाः स्वयम् अनुजह्रुः महा-शैलान् विविधान् च महा-द्रुमान्

Analysis

Word Lemma Parse
पार्श्वतः पार्श्वतस् pos=i
पृष्ठतस् पृष्ठतस् pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
यूथ यूथ pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
अनुजह्रुः अनुहृ pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
शैलान् शैल pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
द्रुमान् द्रुम pos=n,g=m,c=2,n=p